Friday, June 15, 2012
वन्देमातरम् सुजलांसुफलांमलयजशीतलाम् शस्यशामलांमातरम्। शुभ्रज्योत्स्नापुलकितयामिनीं फुल्लकुसुमितद्रुमदलशोभिनीं सुहासिनींसुमधुरभाषिणीं सुखदांवरदांमातरम्।।१।।वन्देमातरम्। कोटि-कोटि-कण्ठ-कल-कल-निनाद-कराले कोटि-कोटि-भुजैर्धृत-खरकरवाले, अबलाकेनमाएतबले। बहुबलधारिणींनमामितारिणीं रिपुदलवारिणींमातरम्।।२।।वन्देमातरम्। तुमिविद्या,तुमिधर्म तुमिहृदि,तुमिमर्म त्वंहिप्राणा:शरीरे बाहुतेतुमिमाशक्ति, हृदयेतुमिमाभक्ति, तोमारईप्रतिमागडि मन्दिरे-मन्दिरेमातरम्।।३।।वन्देमातरम्। त्वंहिदुर्गादशप्रहरणधारिणी कमलाकमलदलविहारिणी वाणीविद्यादायिनी,नमामित्वाम् नमामिकमलांअमलांअतुलां सुजलांसुफलांमातरम्।।४।।वन्देमातरम्। श्यामलांसरलांसुस्मितांभूषितां धरणींभरणींमातरम्।।५।।वन्देमातरम
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment